Shabd Roop of Sita (Akarant Striling)


What is Shabd Roop of Sita? Know below (शब्द रूप) shabd roop of sita in sanskrit grammar. सीता ke Akarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमासीतासीतेसीताः
द्वितीयासीताम्सीतेसीताः
तृतीयासीतयासीताभ्याम्सीताभिः
चर्तुथीसीतायैसीताभ्याम्सीताभ्यः
पन्चमीसीतायाःसीताभ्याम्सीताभ्यः
षष्ठीसीतायाःसीतयोःसीतानाम्
सप्तमीसीतायाम्सीतयोःसीतासु
सम्बोधनहे सीतेहे सीतेहे सीताः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Stri
(स्त्री)
Sudhi
(सुधी)
Tad
(तद् - नपुंसकलिंग)
Tad
(तद् - पुंल्लिंग)
Tad
(तद् - स्त्रीलिंग)
Tapas
(तपस्)
Tapasya
(तपस्या)
Tara
(तारा - अकारान्त स्त्रीलिंग)
Tithi
(तिथि - इकारान्त स्त्रीलिंग)
Tum
(तुम)
Uma
(उमा - अकारान्त स्त्रीलिंग)
Unnati
(उन्नति - इकारान्त स्त्रीलिंग)
Upadhi
(उपाधि - इकारान्त पुंल्लिंग)
Uru
(उरु - उकारान्त पुंल्लिंग)
Vaach
(वाच् - स्त्रीलिंग)
Vadhu
(वधू)
Vah
(वह - नपुंसकलिंग)
Vah
(वह - पुंल्लिंग)
Vah
(वह - स्त्रीलिंग)
Vanar
(वानर)
जानें कुछ नयी रोचक चीजे भी :